सुबन्तावली ?अनटिटिषुषी

Roma

स्त्रीएकद्विबहु
प्रथमाअनटिटिषुषी अनटिटिषुष्यौ अनटिटिषुष्यः
सम्बोधनम्अनटिटिषुषि अनटिटिषुष्यौ अनटिटिषुष्यः
द्वितीयाअनटिटिषुषीम् अनटिटिषुष्यौ अनटिटिषुषीः
तृतीयाअनटिटिषुष्या अनटिटिषुषीभ्याम् अनटिटिषुषीभिः
चतुर्थीअनटिटिषुष्यै अनटिटिषुषीभ्याम् अनटिटिषुषीभ्यः
पञ्चमीअनटिटिषुष्याः अनटिटिषुषीभ्याम् अनटिटिषुषीभ्यः
षष्ठीअनटिटिषुष्याः अनटिटिषुष्योः अनटिटिषुषीणाम्
सप्तमीअनटिटिषुष्याम् अनटिटिषुष्योः अनटिटिषुषीषु

समास अनटिटिषुषि अनटिटिषुषी

अव्यय ॰अनटिटिषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria