Declension table of ?anaṭiṭiṣuṣī

Deva

FeminineSingularDualPlural
Nominativeanaṭiṭiṣuṣī anaṭiṭiṣuṣyau anaṭiṭiṣuṣyaḥ
Vocativeanaṭiṭiṣuṣi anaṭiṭiṣuṣyau anaṭiṭiṣuṣyaḥ
Accusativeanaṭiṭiṣuṣīm anaṭiṭiṣuṣyau anaṭiṭiṣuṣīḥ
Instrumentalanaṭiṭiṣuṣyā anaṭiṭiṣuṣībhyām anaṭiṭiṣuṣībhiḥ
Dativeanaṭiṭiṣuṣyai anaṭiṭiṣuṣībhyām anaṭiṭiṣuṣībhyaḥ
Ablativeanaṭiṭiṣuṣyāḥ anaṭiṭiṣuṣībhyām anaṭiṭiṣuṣībhyaḥ
Genitiveanaṭiṭiṣuṣyāḥ anaṭiṭiṣuṣyoḥ anaṭiṭiṣuṣīṇām
Locativeanaṭiṭiṣuṣyām anaṭiṭiṣuṣyoḥ anaṭiṭiṣuṣīṣu

Compound anaṭiṭiṣuṣi - anaṭiṭiṣuṣī -

Adverb -anaṭiṭiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria