Declension table of ?anaṭṭvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anaṭṭvat | anaṭṭuṣī | anaṭṭvāṃsi |
Vocative | anaṭṭvat | anaṭṭuṣī | anaṭṭvāṃsi |
Accusative | anaṭṭvat | anaṭṭuṣī | anaṭṭvāṃsi |
Instrumental | anaṭṭuṣā | anaṭṭvadbhyām | anaṭṭvadbhiḥ |
Dative | anaṭṭuṣe | anaṭṭvadbhyām | anaṭṭvadbhyaḥ |
Ablative | anaṭṭuṣaḥ | anaṭṭvadbhyām | anaṭṭvadbhyaḥ |
Genitive | anaṭṭuṣaḥ | anaṭṭuṣoḥ | anaṭṭuṣām |
Locative | anaṭṭuṣi | anaṭṭuṣoḥ | anaṭṭvatsu |