Declension table of ?anaṭṭuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anaṭṭuṣī | anaṭṭuṣyau | anaṭṭuṣyaḥ |
Vocative | anaṭṭuṣi | anaṭṭuṣyau | anaṭṭuṣyaḥ |
Accusative | anaṭṭuṣīm | anaṭṭuṣyau | anaṭṭuṣīḥ |
Instrumental | anaṭṭuṣyā | anaṭṭuṣībhyām | anaṭṭuṣībhiḥ |
Dative | anaṭṭuṣyai | anaṭṭuṣībhyām | anaṭṭuṣībhyaḥ |
Ablative | anaṭṭuṣyāḥ | anaṭṭuṣībhyām | anaṭṭuṣībhyaḥ |
Genitive | anaṭṭuṣyāḥ | anaṭṭuṣyoḥ | anaṭṭuṣīṇām |
Locative | anaṭṭuṣyām | anaṭṭuṣyoḥ | anaṭṭuṣīṣu |