Declension table of ?anaṭṭānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anaṭṭānam | anaṭṭāne | anaṭṭānāni |
Vocative | anaṭṭāna | anaṭṭāne | anaṭṭānāni |
Accusative | anaṭṭānam | anaṭṭāne | anaṭṭānāni |
Instrumental | anaṭṭānena | anaṭṭānābhyām | anaṭṭānaiḥ |
Dative | anaṭṭānāya | anaṭṭānābhyām | anaṭṭānebhyaḥ |
Ablative | anaṭṭānāt | anaṭṭānābhyām | anaṭṭānebhyaḥ |
Genitive | anaṭṭānasya | anaṭṭānayoḥ | anaṭṭānānām |
Locative | anaṭṭāne | anaṭṭānayoḥ | anaṭṭāneṣu |