Declension table of ?anaṇṭhvas

Deva

NeuterSingularDualPlural
Nominativeanaṇṭhvat anaṇṭhuṣī anaṇṭhvāṃsi
Vocativeanaṇṭhvat anaṇṭhuṣī anaṇṭhvāṃsi
Accusativeanaṇṭhvat anaṇṭhuṣī anaṇṭhvāṃsi
Instrumentalanaṇṭhuṣā anaṇṭhvadbhyām anaṇṭhvadbhiḥ
Dativeanaṇṭhuṣe anaṇṭhvadbhyām anaṇṭhvadbhyaḥ
Ablativeanaṇṭhuṣaḥ anaṇṭhvadbhyām anaṇṭhvadbhyaḥ
Genitiveanaṇṭhuṣaḥ anaṇṭhuṣoḥ anaṇṭhuṣām
Locativeanaṇṭhuṣi anaṇṭhuṣoḥ anaṇṭhvatsu

Compound anaṇṭhvat -

Adverb -anaṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria