Declension table of ?anaṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeanaṇṭhuṣī anaṇṭhuṣyau anaṇṭhuṣyaḥ
Vocativeanaṇṭhuṣi anaṇṭhuṣyau anaṇṭhuṣyaḥ
Accusativeanaṇṭhuṣīm anaṇṭhuṣyau anaṇṭhuṣīḥ
Instrumentalanaṇṭhuṣyā anaṇṭhuṣībhyām anaṇṭhuṣībhiḥ
Dativeanaṇṭhuṣyai anaṇṭhuṣībhyām anaṇṭhuṣībhyaḥ
Ablativeanaṇṭhuṣyāḥ anaṇṭhuṣībhyām anaṇṭhuṣībhyaḥ
Genitiveanaṇṭhuṣyāḥ anaṇṭhuṣyoḥ anaṇṭhuṣīṇām
Locativeanaṇṭhuṣyām anaṇṭhuṣyoḥ anaṇṭhuṣīṣu

Compound anaṇṭhuṣi - anaṇṭhuṣī -

Adverb -anaṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria