Declension table of ?anaṇṭhāna

Deva

NeuterSingularDualPlural
Nominativeanaṇṭhānam anaṇṭhāne anaṇṭhānāni
Vocativeanaṇṭhāna anaṇṭhāne anaṇṭhānāni
Accusativeanaṇṭhānam anaṇṭhāne anaṇṭhānāni
Instrumentalanaṇṭhānena anaṇṭhānābhyām anaṇṭhānaiḥ
Dativeanaṇṭhānāya anaṇṭhānābhyām anaṇṭhānebhyaḥ
Ablativeanaṇṭhānāt anaṇṭhānābhyām anaṇṭhānebhyaḥ
Genitiveanaṇṭhānasya anaṇṭhānayoḥ anaṇṭhānānām
Locativeanaṇṭhāne anaṇṭhānayoḥ anaṇṭhāneṣu

Compound anaṇṭhāna -

Adverb -anaṇṭhānam -anaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria