Declension table of ?anaṇṭhāna

Deva

MasculineSingularDualPlural
Nominativeanaṇṭhānaḥ anaṇṭhānau anaṇṭhānāḥ
Vocativeanaṇṭhāna anaṇṭhānau anaṇṭhānāḥ
Accusativeanaṇṭhānam anaṇṭhānau anaṇṭhānān
Instrumentalanaṇṭhānena anaṇṭhānābhyām anaṇṭhānaiḥ anaṇṭhānebhiḥ
Dativeanaṇṭhānāya anaṇṭhānābhyām anaṇṭhānebhyaḥ
Ablativeanaṇṭhānāt anaṇṭhānābhyām anaṇṭhānebhyaḥ
Genitiveanaṇṭhānasya anaṇṭhānayoḥ anaṇṭhānānām
Locativeanaṇṭhāne anaṇṭhānayoḥ anaṇṭhāneṣu

Compound anaṇṭhāna -

Adverb -anaṇṭhānam -anaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria