Declension table of ?anaḍḍuṣī

Deva

FeminineSingularDualPlural
Nominativeanaḍḍuṣī anaḍḍuṣyau anaḍḍuṣyaḥ
Vocativeanaḍḍuṣi anaḍḍuṣyau anaḍḍuṣyaḥ
Accusativeanaḍḍuṣīm anaḍḍuṣyau anaḍḍuṣīḥ
Instrumentalanaḍḍuṣyā anaḍḍuṣībhyām anaḍḍuṣībhiḥ
Dativeanaḍḍuṣyai anaḍḍuṣībhyām anaḍḍuṣībhyaḥ
Ablativeanaḍḍuṣyāḥ anaḍḍuṣībhyām anaḍḍuṣībhyaḥ
Genitiveanaḍḍuṣyāḥ anaḍḍuṣyoḥ anaḍḍuṣīṇām
Locativeanaḍḍuṣyām anaḍḍuṣyoḥ anaḍḍuṣīṣu

Compound anaḍḍuṣi - anaḍḍuṣī -

Adverb -anaḍḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria