Declension table of ?anṛtavācāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anṛtavācā | anṛtavāce | anṛtavācāḥ |
Vocative | anṛtavāce | anṛtavāce | anṛtavācāḥ |
Accusative | anṛtavācām | anṛtavāce | anṛtavācāḥ |
Instrumental | anṛtavācayā | anṛtavācābhyām | anṛtavācābhiḥ |
Dative | anṛtavācāyai | anṛtavācābhyām | anṛtavācābhyaḥ |
Ablative | anṛtavācāyāḥ | anṛtavācābhyām | anṛtavācābhyaḥ |
Genitive | anṛtavācāyāḥ | anṛtavācayoḥ | anṛtavācānām |
Locative | anṛtavācāyām | anṛtavācayoḥ | anṛtavācāsu |