सुबन्तावली ?अम्लपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअम्लपञ्चकम् अम्लपञ्चके अम्लपञ्चकानि
सम्बोधनम्अम्लपञ्चक अम्लपञ्चके अम्लपञ्चकानि
द्वितीयाअम्लपञ्चकम् अम्लपञ्चके अम्लपञ्चकानि
तृतीयाअम्लपञ्चकेन अम्लपञ्चकाभ्याम् अम्लपञ्चकैः
चतुर्थीअम्लपञ्चकाय अम्लपञ्चकाभ्याम् अम्लपञ्चकेभ्यः
पञ्चमीअम्लपञ्चकात् अम्लपञ्चकाभ्याम् अम्लपञ्चकेभ्यः
षष्ठीअम्लपञ्चकस्य अम्लपञ्चकयोः अम्लपञ्चकानाम्
सप्तमीअम्लपञ्चके अम्लपञ्चकयोः अम्लपञ्चकेषु

समास अम्लपञ्चक

अव्यय ॰अम्लपञ्चकम् ॰अम्लपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria