सुबन्तावली ?अम्लनिम्बूक

Roma

पुमान्एकद्विबहु
प्रथमाअम्लनिम्बूकः अम्लनिम्बूकौ अम्लनिम्बूकाः
सम्बोधनम्अम्लनिम्बूक अम्लनिम्बूकौ अम्लनिम्बूकाः
द्वितीयाअम्लनिम्बूकम् अम्लनिम्बूकौ अम्लनिम्बूकान्
तृतीयाअम्लनिम्बूकेन अम्लनिम्बूकाभ्याम् अम्लनिम्बूकैः अम्लनिम्बूकेभिः
चतुर्थीअम्लनिम्बूकाय अम्लनिम्बूकाभ्याम् अम्लनिम्बूकेभ्यः
पञ्चमीअम्लनिम्बूकात् अम्लनिम्बूकाभ्याम् अम्लनिम्बूकेभ्यः
षष्ठीअम्लनिम्बूकस्य अम्लनिम्बूकयोः अम्लनिम्बूकानाम्
सप्तमीअम्लनिम्बूके अम्लनिम्बूकयोः अम्लनिम्बूकेषु

समास अम्लनिम्बूक

अव्यय ॰अम्लनिम्बूकम् ॰अम्लनिम्बूकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria