सुबन्तावली ?अम्लजम्बीर

Roma

पुमान्एकद्विबहु
प्रथमाअम्लजम्बीरः अम्लजम्बीरौ अम्लजम्बीराः
सम्बोधनम्अम्लजम्बीर अम्लजम्बीरौ अम्लजम्बीराः
द्वितीयाअम्लजम्बीरम् अम्लजम्बीरौ अम्लजम्बीरान्
तृतीयाअम्लजम्बीरेण अम्लजम्बीराभ्याम् अम्लजम्बीरैः अम्लजम्बीरेभिः
चतुर्थीअम्लजम्बीराय अम्लजम्बीराभ्याम् अम्लजम्बीरेभ्यः
पञ्चमीअम्लजम्बीरात् अम्लजम्बीराभ्याम् अम्लजम्बीरेभ्यः
षष्ठीअम्लजम्बीरस्य अम्लजम्बीरयोः अम्लजम्बीराणाम्
सप्तमीअम्लजम्बीरे अम्लजम्बीरयोः अम्लजम्बीरेषु

समास अम्लजम्बीर

अव्यय ॰अम्लजम्बीरम् ॰अम्लजम्बीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria