Declension table of ?amitryamāṇā

Deva

FeminineSingularDualPlural
Nominativeamitryamāṇā amitryamāṇe amitryamāṇāḥ
Vocativeamitryamāṇe amitryamāṇe amitryamāṇāḥ
Accusativeamitryamāṇām amitryamāṇe amitryamāṇāḥ
Instrumentalamitryamāṇayā amitryamāṇābhyām amitryamāṇābhiḥ
Dativeamitryamāṇāyai amitryamāṇābhyām amitryamāṇābhyaḥ
Ablativeamitryamāṇāyāḥ amitryamāṇābhyām amitryamāṇābhyaḥ
Genitiveamitryamāṇāyāḥ amitryamāṇayoḥ amitryamāṇānām
Locativeamitryamāṇāyām amitryamāṇayoḥ amitryamāṇāsu

Adverb -amitryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria