Declension table of ?amitryamāṇa

Deva

NeuterSingularDualPlural
Nominativeamitryamāṇam amitryamāṇe amitryamāṇāni
Vocativeamitryamāṇa amitryamāṇe amitryamāṇāni
Accusativeamitryamāṇam amitryamāṇe amitryamāṇāni
Instrumentalamitryamāṇena amitryamāṇābhyām amitryamāṇaiḥ
Dativeamitryamāṇāya amitryamāṇābhyām amitryamāṇebhyaḥ
Ablativeamitryamāṇāt amitryamāṇābhyām amitryamāṇebhyaḥ
Genitiveamitryamāṇasya amitryamāṇayoḥ amitryamāṇānām
Locativeamitryamāṇe amitryamāṇayoḥ amitryamāṇeṣu

Compound amitryamāṇa -

Adverb -amitryamāṇam -amitryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria