सुबन्तावली ?अमित्र्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअमित्र्यमाणः अमित्र्यमाणौ अमित्र्यमाणाः
सम्बोधनम्अमित्र्यमाण अमित्र्यमाणौ अमित्र्यमाणाः
द्वितीयाअमित्र्यमाणम् अमित्र्यमाणौ अमित्र्यमाणान्
तृतीयाअमित्र्यमाणेन अमित्र्यमाणाभ्याम् अमित्र्यमाणैः अमित्र्यमाणेभिः
चतुर्थीअमित्र्यमाणाय अमित्र्यमाणाभ्याम् अमित्र्यमाणेभ्यः
पञ्चमीअमित्र्यमाणात् अमित्र्यमाणाभ्याम् अमित्र्यमाणेभ्यः
षष्ठीअमित्र्यमाणस्य अमित्र्यमाणयोः अमित्र्यमाणानाम्
सप्तमीअमित्र्यमाणे अमित्र्यमाणयोः अमित्र्यमाणेषु

समास अमित्र्यमाण

अव्यय ॰अमित्र्यमाणम् ॰अमित्र्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria