Declension table of ?amitryamāṇa

Deva

MasculineSingularDualPlural
Nominativeamitryamāṇaḥ amitryamāṇau amitryamāṇāḥ
Vocativeamitryamāṇa amitryamāṇau amitryamāṇāḥ
Accusativeamitryamāṇam amitryamāṇau amitryamāṇān
Instrumentalamitryamāṇena amitryamāṇābhyām amitryamāṇaiḥ amitryamāṇebhiḥ
Dativeamitryamāṇāya amitryamāṇābhyām amitryamāṇebhyaḥ
Ablativeamitryamāṇāt amitryamāṇābhyām amitryamāṇebhyaḥ
Genitiveamitryamāṇasya amitryamāṇayoḥ amitryamāṇānām
Locativeamitryamāṇe amitryamāṇayoḥ amitryamāṇeṣu

Compound amitryamāṇa -

Adverb -amitryamāṇam -amitryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria