Declension table of ?amitritavatī

Deva

FeminineSingularDualPlural
Nominativeamitritavatī amitritavatyau amitritavatyaḥ
Vocativeamitritavati amitritavatyau amitritavatyaḥ
Accusativeamitritavatīm amitritavatyau amitritavatīḥ
Instrumentalamitritavatyā amitritavatībhyām amitritavatībhiḥ
Dativeamitritavatyai amitritavatībhyām amitritavatībhyaḥ
Ablativeamitritavatyāḥ amitritavatībhyām amitritavatībhyaḥ
Genitiveamitritavatyāḥ amitritavatyoḥ amitritavatīnām
Locativeamitritavatyām amitritavatyoḥ amitritavatīṣu

Compound amitritavati - amitritavatī -

Adverb -amitritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria