Declension table of ?amitritavat

Deva

MasculineSingularDualPlural
Nominativeamitritavān amitritavantau amitritavantaḥ
Vocativeamitritavan amitritavantau amitritavantaḥ
Accusativeamitritavantam amitritavantau amitritavataḥ
Instrumentalamitritavatā amitritavadbhyām amitritavadbhiḥ
Dativeamitritavate amitritavadbhyām amitritavadbhyaḥ
Ablativeamitritavataḥ amitritavadbhyām amitritavadbhyaḥ
Genitiveamitritavataḥ amitritavatoḥ amitritavatām
Locativeamitritavati amitritavatoḥ amitritavatsu

Compound amitritavat -

Adverb -amitritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria