Declension table of ?amitrita

Deva

MasculineSingularDualPlural
Nominativeamitritaḥ amitritau amitritāḥ
Vocativeamitrita amitritau amitritāḥ
Accusativeamitritam amitritau amitritān
Instrumentalamitritena amitritābhyām amitritaiḥ amitritebhiḥ
Dativeamitritāya amitritābhyām amitritebhyaḥ
Ablativeamitritāt amitritābhyām amitritebhyaḥ
Genitiveamitritasya amitritayoḥ amitritānām
Locativeamitrite amitritayoḥ amitriteṣu

Compound amitrita -

Adverb -amitritam -amitritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria