Declension table of ?amitrayitavya

Deva

NeuterSingularDualPlural
Nominativeamitrayitavyam amitrayitavye amitrayitavyāni
Vocativeamitrayitavya amitrayitavye amitrayitavyāni
Accusativeamitrayitavyam amitrayitavye amitrayitavyāni
Instrumentalamitrayitavyena amitrayitavyābhyām amitrayitavyaiḥ
Dativeamitrayitavyāya amitrayitavyābhyām amitrayitavyebhyaḥ
Ablativeamitrayitavyāt amitrayitavyābhyām amitrayitavyebhyaḥ
Genitiveamitrayitavyasya amitrayitavyayoḥ amitrayitavyānām
Locativeamitrayitavye amitrayitavyayoḥ amitrayitavyeṣu

Compound amitrayitavya -

Adverb -amitrayitavyam -amitrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria