Declension table of ?amitrayitavya

Deva

MasculineSingularDualPlural
Nominativeamitrayitavyaḥ amitrayitavyau amitrayitavyāḥ
Vocativeamitrayitavya amitrayitavyau amitrayitavyāḥ
Accusativeamitrayitavyam amitrayitavyau amitrayitavyān
Instrumentalamitrayitavyena amitrayitavyābhyām amitrayitavyaiḥ amitrayitavyebhiḥ
Dativeamitrayitavyāya amitrayitavyābhyām amitrayitavyebhyaḥ
Ablativeamitrayitavyāt amitrayitavyābhyām amitrayitavyebhyaḥ
Genitiveamitrayitavyasya amitrayitavyayoḥ amitrayitavyānām
Locativeamitrayitavye amitrayitavyayoḥ amitrayitavyeṣu

Compound amitrayitavya -

Adverb -amitrayitavyam -amitrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria