सुबन्तावली ?अमित्रयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअमित्रयिष्यन्ती अमित्रयिष्यन्त्यौ अमित्रयिष्यन्त्यः
सम्बोधनम्अमित्रयिष्यन्ति अमित्रयिष्यन्त्यौ अमित्रयिष्यन्त्यः
द्वितीयाअमित्रयिष्यन्तीम् अमित्रयिष्यन्त्यौ अमित्रयिष्यन्तीः
तृतीयाअमित्रयिष्यन्त्या अमित्रयिष्यन्तीभ्याम् अमित्रयिष्यन्तीभिः
चतुर्थीअमित्रयिष्यन्त्यै अमित्रयिष्यन्तीभ्याम् अमित्रयिष्यन्तीभ्यः
पञ्चमीअमित्रयिष्यन्त्याः अमित्रयिष्यन्तीभ्याम् अमित्रयिष्यन्तीभ्यः
षष्ठीअमित्रयिष्यन्त्याः अमित्रयिष्यन्त्योः अमित्रयिष्यन्तीनाम्
सप्तमीअमित्रयिष्यन्त्याम् अमित्रयिष्यन्त्योः अमित्रयिष्यन्तीषु

समास अमित्रयिष्यन्ति अमित्रयिष्यन्ती

अव्यय ॰अमित्रयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria