Declension table of ?amitrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeamitrayiṣyantī amitrayiṣyantyau amitrayiṣyantyaḥ
Vocativeamitrayiṣyanti amitrayiṣyantyau amitrayiṣyantyaḥ
Accusativeamitrayiṣyantīm amitrayiṣyantyau amitrayiṣyantīḥ
Instrumentalamitrayiṣyantyā amitrayiṣyantībhyām amitrayiṣyantībhiḥ
Dativeamitrayiṣyantyai amitrayiṣyantībhyām amitrayiṣyantībhyaḥ
Ablativeamitrayiṣyantyāḥ amitrayiṣyantībhyām amitrayiṣyantībhyaḥ
Genitiveamitrayiṣyantyāḥ amitrayiṣyantyoḥ amitrayiṣyantīnām
Locativeamitrayiṣyantyām amitrayiṣyantyoḥ amitrayiṣyantīṣu

Compound amitrayiṣyanti - amitrayiṣyantī -

Adverb -amitrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria