Declension table of ?amitrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeamitrayiṣyamāṇā amitrayiṣyamāṇe amitrayiṣyamāṇāḥ
Vocativeamitrayiṣyamāṇe amitrayiṣyamāṇe amitrayiṣyamāṇāḥ
Accusativeamitrayiṣyamāṇām amitrayiṣyamāṇe amitrayiṣyamāṇāḥ
Instrumentalamitrayiṣyamāṇayā amitrayiṣyamāṇābhyām amitrayiṣyamāṇābhiḥ
Dativeamitrayiṣyamāṇāyai amitrayiṣyamāṇābhyām amitrayiṣyamāṇābhyaḥ
Ablativeamitrayiṣyamāṇāyāḥ amitrayiṣyamāṇābhyām amitrayiṣyamāṇābhyaḥ
Genitiveamitrayiṣyamāṇāyāḥ amitrayiṣyamāṇayoḥ amitrayiṣyamāṇānām
Locativeamitrayiṣyamāṇāyām amitrayiṣyamāṇayoḥ amitrayiṣyamāṇāsu

Adverb -amitrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria