Declension table of ?amitrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeamitrayiṣyamāṇam amitrayiṣyamāṇe amitrayiṣyamāṇāni
Vocativeamitrayiṣyamāṇa amitrayiṣyamāṇe amitrayiṣyamāṇāni
Accusativeamitrayiṣyamāṇam amitrayiṣyamāṇe amitrayiṣyamāṇāni
Instrumentalamitrayiṣyamāṇena amitrayiṣyamāṇābhyām amitrayiṣyamāṇaiḥ
Dativeamitrayiṣyamāṇāya amitrayiṣyamāṇābhyām amitrayiṣyamāṇebhyaḥ
Ablativeamitrayiṣyamāṇāt amitrayiṣyamāṇābhyām amitrayiṣyamāṇebhyaḥ
Genitiveamitrayiṣyamāṇasya amitrayiṣyamāṇayoḥ amitrayiṣyamāṇānām
Locativeamitrayiṣyamāṇe amitrayiṣyamāṇayoḥ amitrayiṣyamāṇeṣu

Compound amitrayiṣyamāṇa -

Adverb -amitrayiṣyamāṇam -amitrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria