सुबन्तावली ?अमित्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअमित्रयिष्यमाणः अमित्रयिष्यमाणौ अमित्रयिष्यमाणाः
सम्बोधनम्अमित्रयिष्यमाण अमित्रयिष्यमाणौ अमित्रयिष्यमाणाः
द्वितीयाअमित्रयिष्यमाणम् अमित्रयिष्यमाणौ अमित्रयिष्यमाणान्
तृतीयाअमित्रयिष्यमाणेन अमित्रयिष्यमाणाभ्याम् अमित्रयिष्यमाणैः अमित्रयिष्यमाणेभिः
चतुर्थीअमित्रयिष्यमाणाय अमित्रयिष्यमाणाभ्याम् अमित्रयिष्यमाणेभ्यः
पञ्चमीअमित्रयिष्यमाणात् अमित्रयिष्यमाणाभ्याम् अमित्रयिष्यमाणेभ्यः
षष्ठीअमित्रयिष्यमाणस्य अमित्रयिष्यमाणयोः अमित्रयिष्यमाणानाम्
सप्तमीअमित्रयिष्यमाणे अमित्रयिष्यमाणयोः अमित्रयिष्यमाणेषु

समास अमित्रयिष्यमाण

अव्यय ॰अमित्रयिष्यमाणम् ॰अमित्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria