Declension table of ?amitrayantī

Deva

FeminineSingularDualPlural
Nominativeamitrayantī amitrayantyau amitrayantyaḥ
Vocativeamitrayanti amitrayantyau amitrayantyaḥ
Accusativeamitrayantīm amitrayantyau amitrayantīḥ
Instrumentalamitrayantyā amitrayantībhyām amitrayantībhiḥ
Dativeamitrayantyai amitrayantībhyām amitrayantībhyaḥ
Ablativeamitrayantyāḥ amitrayantībhyām amitrayantībhyaḥ
Genitiveamitrayantyāḥ amitrayantyoḥ amitrayantīnām
Locativeamitrayantyām amitrayantyoḥ amitrayantīṣu

Compound amitrayanti - amitrayantī -

Adverb -amitrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria