सुबन्तावली ?अमित्रतपना

Roma

स्त्रीएकद्विबहु
प्रथमाअमित्रतपना अमित्रतपने अमित्रतपनाः
सम्बोधनम्अमित्रतपने अमित्रतपने अमित्रतपनाः
द्वितीयाअमित्रतपनाम् अमित्रतपने अमित्रतपनाः
तृतीयाअमित्रतपनया अमित्रतपनाभ्याम् अमित्रतपनाभिः
चतुर्थीअमित्रतपनायै अमित्रतपनाभ्याम् अमित्रतपनाभ्यः
पञ्चमीअमित्रतपनायाः अमित्रतपनाभ्याम् अमित्रतपनाभ्यः
षष्ठीअमित्रतपनायाः अमित्रतपनयोः अमित्रतपनानाम्
सप्तमीअमित्रतपनायाम् अमित्रतपनयोः अमित्रतपनासु

अव्यय ॰अमित्रतपनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria