Declension table of ?amitraṇīya

Deva

NeuterSingularDualPlural
Nominativeamitraṇīyam amitraṇīye amitraṇīyāni
Vocativeamitraṇīya amitraṇīye amitraṇīyāni
Accusativeamitraṇīyam amitraṇīye amitraṇīyāni
Instrumentalamitraṇīyena amitraṇīyābhyām amitraṇīyaiḥ
Dativeamitraṇīyāya amitraṇīyābhyām amitraṇīyebhyaḥ
Ablativeamitraṇīyāt amitraṇīyābhyām amitraṇīyebhyaḥ
Genitiveamitraṇīyasya amitraṇīyayoḥ amitraṇīyānām
Locativeamitraṇīye amitraṇīyayoḥ amitraṇīyeṣu

Compound amitraṇīya -

Adverb -amitraṇīyam -amitraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria