Declension table of ?amitavatī

Deva

FeminineSingularDualPlural
Nominativeamitavatī amitavatyau amitavatyaḥ
Vocativeamitavati amitavatyau amitavatyaḥ
Accusativeamitavatīm amitavatyau amitavatīḥ
Instrumentalamitavatyā amitavatībhyām amitavatībhiḥ
Dativeamitavatyai amitavatībhyām amitavatībhyaḥ
Ablativeamitavatyāḥ amitavatībhyām amitavatībhyaḥ
Genitiveamitavatyāḥ amitavatyoḥ amitavatīnām
Locativeamitavatyām amitavatyoḥ amitavatīṣu

Compound amitavati - amitavatī -

Adverb -amitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria