Declension table of ?amitavat

Deva

NeuterSingularDualPlural
Nominativeamitavat amitavantī amitavatī amitavanti
Vocativeamitavat amitavantī amitavatī amitavanti
Accusativeamitavat amitavantī amitavatī amitavanti
Instrumentalamitavatā amitavadbhyām amitavadbhiḥ
Dativeamitavate amitavadbhyām amitavadbhyaḥ
Ablativeamitavataḥ amitavadbhyām amitavadbhyaḥ
Genitiveamitavataḥ amitavatoḥ amitavatām
Locativeamitavati amitavatoḥ amitavatsu

Adverb -amitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria