Declension table of ?amitavat

Deva

MasculineSingularDualPlural
Nominativeamitavān amitavantau amitavantaḥ
Vocativeamitavan amitavantau amitavantaḥ
Accusativeamitavantam amitavantau amitavataḥ
Instrumentalamitavatā amitavadbhyām amitavadbhiḥ
Dativeamitavate amitavadbhyām amitavadbhyaḥ
Ablativeamitavataḥ amitavadbhyām amitavadbhyaḥ
Genitiveamitavataḥ amitavatoḥ amitavatām
Locativeamitavati amitavatoḥ amitavatsu

Compound amitavat -

Adverb -amitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria