Declension table of ?amīvahanī

Deva

FeminineSingularDualPlural
Nominativeamīvahanī amīvahanyau amīvahanyaḥ
Vocativeamīvahani amīvahanyau amīvahanyaḥ
Accusativeamīvahanīm amīvahanyau amīvahanīḥ
Instrumentalamīvahanyā amīvahanībhyām amīvahanībhiḥ
Dativeamīvahanyai amīvahanībhyām amīvahanībhyaḥ
Ablativeamīvahanyāḥ amīvahanībhyām amīvahanībhyaḥ
Genitiveamīvahanyāḥ amīvahanyoḥ amīvahanīnām
Locativeamīvahanyām amīvahanyoḥ amīvahanīṣu

Compound amīvahani - amīvahanī -

Adverb -amīvahani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria