Declension table of ?amīvacātanī

Deva

FeminineSingularDualPlural
Nominativeamīvacātanī amīvacātanyau amīvacātanyaḥ
Vocativeamīvacātani amīvacātanyau amīvacātanyaḥ
Accusativeamīvacātanīm amīvacātanyau amīvacātanīḥ
Instrumentalamīvacātanyā amīvacātanībhyām amīvacātanībhiḥ
Dativeamīvacātanyai amīvacātanībhyām amīvacātanībhyaḥ
Ablativeamīvacātanyāḥ amīvacātanībhyām amīvacātanībhyaḥ
Genitiveamīvacātanyāḥ amīvacātanyoḥ amīvacātanīnām
Locativeamīvacātanyām amīvacātanyoḥ amīvacātanīṣu

Compound amīvacātani - amīvacātanī -

Adverb -amīvacātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria