Declension table of ?amītavya

Deva

NeuterSingularDualPlural
Nominativeamītavyam amītavye amītavyāni
Vocativeamītavya amītavye amītavyāni
Accusativeamītavyam amītavye amītavyāni
Instrumentalamītavyena amītavyābhyām amītavyaiḥ
Dativeamītavyāya amītavyābhyām amītavyebhyaḥ
Ablativeamītavyāt amītavyābhyām amītavyebhyaḥ
Genitiveamītavyasya amītavyayoḥ amītavyānām
Locativeamītavye amītavyayoḥ amītavyeṣu

Compound amītavya -

Adverb -amītavyam -amītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria