Declension table of ?ambyamāna

Deva

NeuterSingularDualPlural
Nominativeambyamānam ambyamāne ambyamānāni
Vocativeambyamāna ambyamāne ambyamānāni
Accusativeambyamānam ambyamāne ambyamānāni
Instrumentalambyamānena ambyamānābhyām ambyamānaiḥ
Dativeambyamānāya ambyamānābhyām ambyamānebhyaḥ
Ablativeambyamānāt ambyamānābhyām ambyamānebhyaḥ
Genitiveambyamānasya ambyamānayoḥ ambyamānānām
Locativeambyamāne ambyamānayoḥ ambyamāneṣu

Compound ambyamāna -

Adverb -ambyamānam -ambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria