सुबन्तावली ?अम्बुकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमाअम्बुकुक्कुटः अम्बुकुक्कुटौ अम्बुकुक्कुटाः
सम्बोधनम्अम्बुकुक्कुट अम्बुकुक्कुटौ अम्बुकुक्कुटाः
द्वितीयाअम्बुकुक्कुटम् अम्बुकुक्कुटौ अम्बुकुक्कुटान्
तृतीयाअम्बुकुक्कुटेन अम्बुकुक्कुटाभ्याम् अम्बुकुक्कुटैः अम्बुकुक्कुटेभिः
चतुर्थीअम्बुकुक्कुटाय अम्बुकुक्कुटाभ्याम् अम्बुकुक्कुटेभ्यः
पञ्चमीअम्बुकुक्कुटात् अम्बुकुक्कुटाभ्याम् अम्बुकुक्कुटेभ्यः
षष्ठीअम्बुकुक्कुटस्य अम्बुकुक्कुटयोः अम्बुकुक्कुटानाम्
सप्तमीअम्बुकुक्कुटे अम्बुकुक्कुटयोः अम्बुकुक्कुटेषु

समास अम्बुकुक्कुट

अव्यय ॰अम्बुकुक्कुटम् ॰अम्बुकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria