सुबन्तावली ?अम्बुधिकामिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअम्बुधिकामिनी अम्बुधिकामिन्यौ अम्बुधिकामिन्यः
सम्बोधनम्अम्बुधिकामिनि अम्बुधिकामिन्यौ अम्बुधिकामिन्यः
द्वितीयाअम्बुधिकामिनीम् अम्बुधिकामिन्यौ अम्बुधिकामिनीः
तृतीयाअम्बुधिकामिन्या अम्बुधिकामिनीभ्याम् अम्बुधिकामिनीभिः
चतुर्थीअम्बुधिकामिन्यै अम्बुधिकामिनीभ्याम् अम्बुधिकामिनीभ्यः
पञ्चमीअम्बुधिकामिन्याः अम्बुधिकामिनीभ्याम् अम्बुधिकामिनीभ्यः
षष्ठीअम्बुधिकामिन्याः अम्बुधिकामिन्योः अम्बुधिकामिनीनाम्
सप्तमीअम्बुधिकामिन्याम् अम्बुधिकामिन्योः अम्बुधिकामिनीषु

समास अम्बुधिकामिनि अम्बुधिकामिनी

अव्यय ॰अम्बुधिकामिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria