Declension table of ?ambitavyā

Deva

FeminineSingularDualPlural
Nominativeambitavyā ambitavye ambitavyāḥ
Vocativeambitavye ambitavye ambitavyāḥ
Accusativeambitavyām ambitavye ambitavyāḥ
Instrumentalambitavyayā ambitavyābhyām ambitavyābhiḥ
Dativeambitavyāyai ambitavyābhyām ambitavyābhyaḥ
Ablativeambitavyāyāḥ ambitavyābhyām ambitavyābhyaḥ
Genitiveambitavyāyāḥ ambitavyayoḥ ambitavyānām
Locativeambitavyāyām ambitavyayoḥ ambitavyāsu

Adverb -ambitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria