Declension table of ?ambitavya

Deva

NeuterSingularDualPlural
Nominativeambitavyam ambitavye ambitavyāni
Vocativeambitavya ambitavye ambitavyāni
Accusativeambitavyam ambitavye ambitavyāni
Instrumentalambitavyena ambitavyābhyām ambitavyaiḥ
Dativeambitavyāya ambitavyābhyām ambitavyebhyaḥ
Ablativeambitavyāt ambitavyābhyām ambitavyebhyaḥ
Genitiveambitavyasya ambitavyayoḥ ambitavyānām
Locativeambitavye ambitavyayoḥ ambitavyeṣu

Compound ambitavya -

Adverb -ambitavyam -ambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria