Declension table of ?ambitavya

Deva

MasculineSingularDualPlural
Nominativeambitavyaḥ ambitavyau ambitavyāḥ
Vocativeambitavya ambitavyau ambitavyāḥ
Accusativeambitavyam ambitavyau ambitavyān
Instrumentalambitavyena ambitavyābhyām ambitavyaiḥ ambitavyebhiḥ
Dativeambitavyāya ambitavyābhyām ambitavyebhyaḥ
Ablativeambitavyāt ambitavyābhyām ambitavyebhyaḥ
Genitiveambitavyasya ambitavyayoḥ ambitavyānām
Locativeambitavye ambitavyayoḥ ambitavyeṣu

Compound ambitavya -

Adverb -ambitavyam -ambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria