Declension table of ?ambitavatī

Deva

FeminineSingularDualPlural
Nominativeambitavatī ambitavatyau ambitavatyaḥ
Vocativeambitavati ambitavatyau ambitavatyaḥ
Accusativeambitavatīm ambitavatyau ambitavatīḥ
Instrumentalambitavatyā ambitavatībhyām ambitavatībhiḥ
Dativeambitavatyai ambitavatībhyām ambitavatībhyaḥ
Ablativeambitavatyāḥ ambitavatībhyām ambitavatībhyaḥ
Genitiveambitavatyāḥ ambitavatyoḥ ambitavatīnām
Locativeambitavatyām ambitavatyoḥ ambitavatīṣu

Compound ambitavati - ambitavatī -

Adverb -ambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria