Declension table of ?ambitā

Deva

FeminineSingularDualPlural
Nominativeambitā ambite ambitāḥ
Vocativeambite ambite ambitāḥ
Accusativeambitām ambite ambitāḥ
Instrumentalambitayā ambitābhyām ambitābhiḥ
Dativeambitāyai ambitābhyām ambitābhyaḥ
Ablativeambitāyāḥ ambitābhyām ambitābhyaḥ
Genitiveambitāyāḥ ambitayoḥ ambitānām
Locativeambitāyām ambitayoḥ ambitāsu

Adverb -ambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria