Declension table of ?ambiṣyat

Deva

NeuterSingularDualPlural
Nominativeambiṣyat ambiṣyantī ambiṣyatī ambiṣyanti
Vocativeambiṣyat ambiṣyantī ambiṣyatī ambiṣyanti
Accusativeambiṣyat ambiṣyantī ambiṣyatī ambiṣyanti
Instrumentalambiṣyatā ambiṣyadbhyām ambiṣyadbhiḥ
Dativeambiṣyate ambiṣyadbhyām ambiṣyadbhyaḥ
Ablativeambiṣyataḥ ambiṣyadbhyām ambiṣyadbhyaḥ
Genitiveambiṣyataḥ ambiṣyatoḥ ambiṣyatām
Locativeambiṣyati ambiṣyatoḥ ambiṣyatsu

Adverb -ambiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria