Declension table of ?ambiṣyat

Deva

MasculineSingularDualPlural
Nominativeambiṣyan ambiṣyantau ambiṣyantaḥ
Vocativeambiṣyan ambiṣyantau ambiṣyantaḥ
Accusativeambiṣyantam ambiṣyantau ambiṣyataḥ
Instrumentalambiṣyatā ambiṣyadbhyām ambiṣyadbhiḥ
Dativeambiṣyate ambiṣyadbhyām ambiṣyadbhyaḥ
Ablativeambiṣyataḥ ambiṣyadbhyām ambiṣyadbhyaḥ
Genitiveambiṣyataḥ ambiṣyatoḥ ambiṣyatām
Locativeambiṣyati ambiṣyatoḥ ambiṣyatsu

Compound ambiṣyat -

Adverb -ambiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria