Declension table of ?ambiṣyantī

Deva

FeminineSingularDualPlural
Nominativeambiṣyantī ambiṣyantyau ambiṣyantyaḥ
Vocativeambiṣyanti ambiṣyantyau ambiṣyantyaḥ
Accusativeambiṣyantīm ambiṣyantyau ambiṣyantīḥ
Instrumentalambiṣyantyā ambiṣyantībhyām ambiṣyantībhiḥ
Dativeambiṣyantyai ambiṣyantībhyām ambiṣyantībhyaḥ
Ablativeambiṣyantyāḥ ambiṣyantībhyām ambiṣyantībhyaḥ
Genitiveambiṣyantyāḥ ambiṣyantyoḥ ambiṣyantīnām
Locativeambiṣyantyām ambiṣyantyoḥ ambiṣyantīṣu

Compound ambiṣyanti - ambiṣyantī -

Adverb -ambiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria