Declension table of ?ambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeambiṣyamāṇā ambiṣyamāṇe ambiṣyamāṇāḥ
Vocativeambiṣyamāṇe ambiṣyamāṇe ambiṣyamāṇāḥ
Accusativeambiṣyamāṇām ambiṣyamāṇe ambiṣyamāṇāḥ
Instrumentalambiṣyamāṇayā ambiṣyamāṇābhyām ambiṣyamāṇābhiḥ
Dativeambiṣyamāṇāyai ambiṣyamāṇābhyām ambiṣyamāṇābhyaḥ
Ablativeambiṣyamāṇāyāḥ ambiṣyamāṇābhyām ambiṣyamāṇābhyaḥ
Genitiveambiṣyamāṇāyāḥ ambiṣyamāṇayoḥ ambiṣyamāṇānām
Locativeambiṣyamāṇāyām ambiṣyamāṇayoḥ ambiṣyamāṇāsu

Adverb -ambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria