Declension table of ?ambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeambiṣyamāṇam ambiṣyamāṇe ambiṣyamāṇāni
Vocativeambiṣyamāṇa ambiṣyamāṇe ambiṣyamāṇāni
Accusativeambiṣyamāṇam ambiṣyamāṇe ambiṣyamāṇāni
Instrumentalambiṣyamāṇena ambiṣyamāṇābhyām ambiṣyamāṇaiḥ
Dativeambiṣyamāṇāya ambiṣyamāṇābhyām ambiṣyamāṇebhyaḥ
Ablativeambiṣyamāṇāt ambiṣyamāṇābhyām ambiṣyamāṇebhyaḥ
Genitiveambiṣyamāṇasya ambiṣyamāṇayoḥ ambiṣyamāṇānām
Locativeambiṣyamāṇe ambiṣyamāṇayoḥ ambiṣyamāṇeṣu

Compound ambiṣyamāṇa -

Adverb -ambiṣyamāṇam -ambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria